सुबन्तावली ?रुद्रध्यानवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमारुद्रध्यानवर्णनम् रुद्रध्यानवर्णने रुद्रध्यानवर्णनानि
सम्बोधनम्रुद्रध्यानवर्णन रुद्रध्यानवर्णने रुद्रध्यानवर्णनानि
द्वितीयारुद्रध्यानवर्णनम् रुद्रध्यानवर्णने रुद्रध्यानवर्णनानि
तृतीयारुद्रध्यानवर्णनेन रुद्रध्यानवर्णनाभ्याम् रुद्रध्यानवर्णनैः
चतुर्थीरुद्रध्यानवर्णनाय रुद्रध्यानवर्णनाभ्याम् रुद्रध्यानवर्णनेभ्यः
पञ्चमीरुद्रध्यानवर्णनात् रुद्रध्यानवर्णनाभ्याम् रुद्रध्यानवर्णनेभ्यः
षष्ठीरुद्रध्यानवर्णनस्य रुद्रध्यानवर्णनयोः रुद्रध्यानवर्णनानाम्
सप्तमीरुद्रध्यानवर्णने रुद्रध्यानवर्णनयोः रुद्रध्यानवर्णनेषु

समास रुद्रध्यानवर्णन

अव्यय ॰रुद्रध्यानवर्णनम् ॰रुद्रध्यानवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria