Declension table of ?rudrāvasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativerudrāvasṛṣṭaḥ rudrāvasṛṣṭau rudrāvasṛṣṭāḥ
Vocativerudrāvasṛṣṭa rudrāvasṛṣṭau rudrāvasṛṣṭāḥ
Accusativerudrāvasṛṣṭam rudrāvasṛṣṭau rudrāvasṛṣṭān
Instrumentalrudrāvasṛṣṭena rudrāvasṛṣṭābhyām rudrāvasṛṣṭaiḥ rudrāvasṛṣṭebhiḥ
Dativerudrāvasṛṣṭāya rudrāvasṛṣṭābhyām rudrāvasṛṣṭebhyaḥ
Ablativerudrāvasṛṣṭāt rudrāvasṛṣṭābhyām rudrāvasṛṣṭebhyaḥ
Genitiverudrāvasṛṣṭasya rudrāvasṛṣṭayoḥ rudrāvasṛṣṭānām
Locativerudrāvasṛṣṭe rudrāvasṛṣṭayoḥ rudrāvasṛṣṭeṣu

Compound rudrāvasṛṣṭa -

Adverb -rudrāvasṛṣṭam -rudrāvasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria