सुबन्तावली ?रुद्रावसृष्ट

Roma

पुमान्एकद्विबहु
प्रथमारुद्रावसृष्टः रुद्रावसृष्टौ रुद्रावसृष्टाः
सम्बोधनम्रुद्रावसृष्ट रुद्रावसृष्टौ रुद्रावसृष्टाः
द्वितीयारुद्रावसृष्टम् रुद्रावसृष्टौ रुद्रावसृष्टान्
तृतीयारुद्रावसृष्टेन रुद्रावसृष्टाभ्याम् रुद्रावसृष्टैः रुद्रावसृष्टेभिः
चतुर्थीरुद्रावसृष्टाय रुद्रावसृष्टाभ्याम् रुद्रावसृष्टेभ्यः
पञ्चमीरुद्रावसृष्टात् रुद्रावसृष्टाभ्याम् रुद्रावसृष्टेभ्यः
षष्ठीरुद्रावसृष्टस्य रुद्रावसृष्टयोः रुद्रावसृष्टानाम्
सप्तमीरुद्रावसृष्टे रुद्रावसृष्टयोः रुद्रावसृष्टेषु

समास रुद्रावसृष्ट

अव्यय ॰रुद्रावसृष्टम् ॰रुद्रावसृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria