Declension table of ?rudrākṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativerudrākṣopaniṣat rudrākṣopaniṣadau rudrākṣopaniṣadaḥ
Vocativerudrākṣopaniṣat rudrākṣopaniṣadau rudrākṣopaniṣadaḥ
Accusativerudrākṣopaniṣadam rudrākṣopaniṣadau rudrākṣopaniṣadaḥ
Instrumentalrudrākṣopaniṣadā rudrākṣopaniṣadbhyām rudrākṣopaniṣadbhiḥ
Dativerudrākṣopaniṣade rudrākṣopaniṣadbhyām rudrākṣopaniṣadbhyaḥ
Ablativerudrākṣopaniṣadaḥ rudrākṣopaniṣadbhyām rudrākṣopaniṣadbhyaḥ
Genitiverudrākṣopaniṣadaḥ rudrākṣopaniṣadoḥ rudrākṣopaniṣadām
Locativerudrākṣopaniṣadi rudrākṣopaniṣadoḥ rudrākṣopaniṣatsu

Compound rudrākṣopaniṣat -

Adverb -rudrākṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria