सुबन्तावली ?रुद्राक्षोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमारुद्राक्षोपनिषत् रुद्राक्षोपनिषदौ रुद्राक्षोपनिषदः
सम्बोधनम्रुद्राक्षोपनिषत् रुद्राक्षोपनिषदौ रुद्राक्षोपनिषदः
द्वितीयारुद्राक्षोपनिषदम् रुद्राक्षोपनिषदौ रुद्राक्षोपनिषदः
तृतीयारुद्राक्षोपनिषदा रुद्राक्षोपनिषद्भ्याम् रुद्राक्षोपनिषद्भिः
चतुर्थीरुद्राक्षोपनिषदे रुद्राक्षोपनिषद्भ्याम् रुद्राक्षोपनिषद्भ्यः
पञ्चमीरुद्राक्षोपनिषदः रुद्राक्षोपनिषद्भ्याम् रुद्राक्षोपनिषद्भ्यः
षष्ठीरुद्राक्षोपनिषदः रुद्राक्षोपनिषदोः रुद्राक्षोपनिषदाम्
सप्तमीरुद्राक्षोपनिषदि रुद्राक्षोपनिषदोः रुद्राक्षोपनिषत्सु

समास रुद्राक्षोपनिषत्

अव्यय ॰रुद्राक्षोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria