Declension table of ?rudrāṅkuśa

Deva

MasculineSingularDualPlural
Nominativerudrāṅkuśaḥ rudrāṅkuśau rudrāṅkuśāḥ
Vocativerudrāṅkuśa rudrāṅkuśau rudrāṅkuśāḥ
Accusativerudrāṅkuśam rudrāṅkuśau rudrāṅkuśān
Instrumentalrudrāṅkuśena rudrāṅkuśābhyām rudrāṅkuśaiḥ rudrāṅkuśebhiḥ
Dativerudrāṅkuśāya rudrāṅkuśābhyām rudrāṅkuśebhyaḥ
Ablativerudrāṅkuśāt rudrāṅkuśābhyām rudrāṅkuśebhyaḥ
Genitiverudrāṅkuśasya rudrāṅkuśayoḥ rudrāṅkuśānām
Locativerudrāṅkuśe rudrāṅkuśayoḥ rudrāṅkuśeṣu

Compound rudrāṅkuśa -

Adverb -rudrāṅkuśam -rudrāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria