सुबन्तावली ?रुद्राङ्कुश

Roma

पुमान्एकद्विबहु
प्रथमारुद्राङ्कुशः रुद्राङ्कुशौ रुद्राङ्कुशाः
सम्बोधनम्रुद्राङ्कुश रुद्राङ्कुशौ रुद्राङ्कुशाः
द्वितीयारुद्राङ्कुशम् रुद्राङ्कुशौ रुद्राङ्कुशान्
तृतीयारुद्राङ्कुशेन रुद्राङ्कुशाभ्याम् रुद्राङ्कुशैः रुद्राङ्कुशेभिः
चतुर्थीरुद्राङ्कुशाय रुद्राङ्कुशाभ्याम् रुद्राङ्कुशेभ्यः
पञ्चमीरुद्राङ्कुशात् रुद्राङ्कुशाभ्याम् रुद्राङ्कुशेभ्यः
षष्ठीरुद्राङ्कुशस्य रुद्राङ्कुशयोः रुद्राङ्कुशानाम्
सप्तमीरुद्राङ्कुशे रुद्राङ्कुशयोः रुद्राङ्कुशेषु

समास रुद्राङ्कुश

अव्यय ॰रुद्राङ्कुशम् ॰रुद्राङ्कुशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria