Declension table of ?rudhiracarcitasarvāṅgī

Deva

FeminineSingularDualPlural
Nominativerudhiracarcitasarvāṅgī rudhiracarcitasarvāṅgyau rudhiracarcitasarvāṅgyaḥ
Vocativerudhiracarcitasarvāṅgi rudhiracarcitasarvāṅgyau rudhiracarcitasarvāṅgyaḥ
Accusativerudhiracarcitasarvāṅgīm rudhiracarcitasarvāṅgyau rudhiracarcitasarvāṅgīḥ
Instrumentalrudhiracarcitasarvāṅgyā rudhiracarcitasarvāṅgībhyām rudhiracarcitasarvāṅgībhiḥ
Dativerudhiracarcitasarvāṅgyai rudhiracarcitasarvāṅgībhyām rudhiracarcitasarvāṅgībhyaḥ
Ablativerudhiracarcitasarvāṅgyāḥ rudhiracarcitasarvāṅgībhyām rudhiracarcitasarvāṅgībhyaḥ
Genitiverudhiracarcitasarvāṅgyāḥ rudhiracarcitasarvāṅgyoḥ rudhiracarcitasarvāṅgīṇām
Locativerudhiracarcitasarvāṅgyām rudhiracarcitasarvāṅgyoḥ rudhiracarcitasarvāṅgīṣu

Compound rudhiracarcitasarvāṅgi - rudhiracarcitasarvāṅgī -

Adverb -rudhiracarcitasarvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria