सुबन्तावली ?रुधिरचर्चितसर्वाङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमारुधिरचर्चितसर्वाङ्गी रुधिरचर्चितसर्वाङ्ग्यौ रुधिरचर्चितसर्वाङ्ग्यः
सम्बोधनम्रुधिरचर्चितसर्वाङ्गि रुधिरचर्चितसर्वाङ्ग्यौ रुधिरचर्चितसर्वाङ्ग्यः
द्वितीयारुधिरचर्चितसर्वाङ्गीम् रुधिरचर्चितसर्वाङ्ग्यौ रुधिरचर्चितसर्वाङ्गीः
तृतीयारुधिरचर्चितसर्वाङ्ग्या रुधिरचर्चितसर्वाङ्गीभ्याम् रुधिरचर्चितसर्वाङ्गीभिः
चतुर्थीरुधिरचर्चितसर्वाङ्ग्यै रुधिरचर्चितसर्वाङ्गीभ्याम् रुधिरचर्चितसर्वाङ्गीभ्यः
पञ्चमीरुधिरचर्चितसर्वाङ्ग्याः रुधिरचर्चितसर्वाङ्गीभ्याम् रुधिरचर्चितसर्वाङ्गीभ्यः
षष्ठीरुधिरचर्चितसर्वाङ्ग्याः रुधिरचर्चितसर्वाङ्ग्योः रुधिरचर्चितसर्वाङ्गीणाम्
सप्तमीरुधिरचर्चितसर्वाङ्ग्याम् रुधिरचर्चितसर्वाङ्ग्योः रुधिरचर्चितसर्वाङ्गीषु

समास रुधिरचर्चितसर्वाङ्गि रुधिरचर्चितसर्वाङ्गी

अव्यय ॰रुधिरचर्चितसर्वाङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria