Declension table of ?rudatha

Deva

MasculineSingularDualPlural
Nominativerudathaḥ rudathau rudathāḥ
Vocativerudatha rudathau rudathāḥ
Accusativerudatham rudathau rudathān
Instrumentalrudathena rudathābhyām rudathaiḥ rudathebhiḥ
Dativerudathāya rudathābhyām rudathebhyaḥ
Ablativerudathāt rudathābhyām rudathebhyaḥ
Genitiverudathasya rudathayoḥ rudathānām
Locativerudathe rudathayoḥ rudatheṣu

Compound rudatha -

Adverb -rudatham -rudathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria