सुबन्तावली ?रुदथ

Roma

पुमान्एकद्विबहु
प्रथमारुदथः रुदथौ रुदथाः
सम्बोधनम्रुदथ रुदथौ रुदथाः
द्वितीयारुदथम् रुदथौ रुदथान्
तृतीयारुदथेन रुदथाभ्याम् रुदथैः रुदथेभिः
चतुर्थीरुदथाय रुदथाभ्याम् रुदथेभ्यः
पञ्चमीरुदथात् रुदथाभ्याम् रुदथेभ्यः
षष्ठीरुदथस्य रुदथयोः रुदथानाम्
सप्तमीरुदथे रुदथयोः रुदथेषु

समास रुदथ

अव्यय ॰रुदथम् ॰रुदथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria