Declension table of ?rucisamprakḷptā

Deva

FeminineSingularDualPlural
Nominativerucisamprakḷptā rucisamprakḷpte rucisamprakḷptāḥ
Vocativerucisamprakḷpte rucisamprakḷpte rucisamprakḷptāḥ
Accusativerucisamprakḷptām rucisamprakḷpte rucisamprakḷptāḥ
Instrumentalrucisamprakḷptayā rucisamprakḷptābhyām rucisamprakḷptābhiḥ
Dativerucisamprakḷptāyai rucisamprakḷptābhyām rucisamprakḷptābhyaḥ
Ablativerucisamprakḷptāyāḥ rucisamprakḷptābhyām rucisamprakḷptābhyaḥ
Genitiverucisamprakḷptāyāḥ rucisamprakḷptayoḥ rucisamprakḷptānām
Locativerucisamprakḷptāyām rucisamprakḷptayoḥ rucisamprakḷptāsu

Adverb -rucisamprakḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria