सुबन्तावली ?रुचिसम्प्रकॢप्ता

Roma

स्त्रीएकद्विबहु
प्रथमारुचिसम्प्रकॢप्ता रुचिसम्प्रकॢप्ते रुचिसम्प्रकॢप्ताः
सम्बोधनम्रुचिसम्प्रकॢप्ते रुचिसम्प्रकॢप्ते रुचिसम्प्रकॢप्ताः
द्वितीयारुचिसम्प्रकॢप्ताम् रुचिसम्प्रकॢप्ते रुचिसम्प्रकॢप्ताः
तृतीयारुचिसम्प्रकॢप्तया रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्ताभिः
चतुर्थीरुचिसम्प्रकॢप्तायै रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्ताभ्यः
पञ्चमीरुचिसम्प्रकॢप्तायाः रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्ताभ्यः
षष्ठीरुचिसम्प्रकॢप्तायाः रुचिसम्प्रकॢप्तयोः रुचिसम्प्रकॢप्तानाम्
सप्तमीरुचिसम्प्रकॢप्तायाम् रुचिसम्प्रकॢप्तयोः रुचिसम्प्रकॢप्तासु

अव्यय ॰रुचिसम्प्रकॢप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria