Declension table of ?rohiṇīpriya

Deva

MasculineSingularDualPlural
Nominativerohiṇīpriyaḥ rohiṇīpriyau rohiṇīpriyāḥ
Vocativerohiṇīpriya rohiṇīpriyau rohiṇīpriyāḥ
Accusativerohiṇīpriyam rohiṇīpriyau rohiṇīpriyān
Instrumentalrohiṇīpriyeṇa rohiṇīpriyābhyām rohiṇīpriyaiḥ rohiṇīpriyebhiḥ
Dativerohiṇīpriyāya rohiṇīpriyābhyām rohiṇīpriyebhyaḥ
Ablativerohiṇīpriyāt rohiṇīpriyābhyām rohiṇīpriyebhyaḥ
Genitiverohiṇīpriyasya rohiṇīpriyayoḥ rohiṇīpriyāṇām
Locativerohiṇīpriye rohiṇīpriyayoḥ rohiṇīpriyeṣu

Compound rohiṇīpriya -

Adverb -rohiṇīpriyam -rohiṇīpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria