सुबन्तावली ?रोहिणीप्रिय

Roma

पुमान्एकद्विबहु
प्रथमारोहिणीप्रियः रोहिणीप्रियौ रोहिणीप्रियाः
सम्बोधनम्रोहिणीप्रिय रोहिणीप्रियौ रोहिणीप्रियाः
द्वितीयारोहिणीप्रियम् रोहिणीप्रियौ रोहिणीप्रियान्
तृतीयारोहिणीप्रियेण रोहिणीप्रियाभ्याम् रोहिणीप्रियैः रोहिणीप्रियेभिः
चतुर्थीरोहिणीप्रियाय रोहिणीप्रियाभ्याम् रोहिणीप्रियेभ्यः
पञ्चमीरोहिणीप्रियात् रोहिणीप्रियाभ्याम् रोहिणीप्रियेभ्यः
षष्ठीरोहिणीप्रियस्य रोहिणीप्रिययोः रोहिणीप्रियाणाम्
सप्तमीरोहिणीप्रिये रोहिणीप्रिययोः रोहिणीप्रियेषु

समास रोहिणीप्रिय

अव्यय ॰रोहिणीप्रियम् ॰रोहिणीप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria