Declension table of ?rogonmādita

Deva

MasculineSingularDualPlural
Nominativerogonmāditaḥ rogonmāditau rogonmāditāḥ
Vocativerogonmādita rogonmāditau rogonmāditāḥ
Accusativerogonmāditam rogonmāditau rogonmāditān
Instrumentalrogonmāditena rogonmāditābhyām rogonmāditaiḥ rogonmāditebhiḥ
Dativerogonmāditāya rogonmāditābhyām rogonmāditebhyaḥ
Ablativerogonmāditāt rogonmāditābhyām rogonmāditebhyaḥ
Genitiverogonmāditasya rogonmāditayoḥ rogonmāditānām
Locativerogonmādite rogonmāditayoḥ rogonmāditeṣu

Compound rogonmādita -

Adverb -rogonmāditam -rogonmāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria