सुबन्तावली ?रोगोन्मादित

Roma

पुमान्एकद्विबहु
प्रथमारोगोन्मादितः रोगोन्मादितौ रोगोन्मादिताः
सम्बोधनम्रोगोन्मादित रोगोन्मादितौ रोगोन्मादिताः
द्वितीयारोगोन्मादितम् रोगोन्मादितौ रोगोन्मादितान्
तृतीयारोगोन्मादितेन रोगोन्मादिताभ्याम् रोगोन्मादितैः रोगोन्मादितेभिः
चतुर्थीरोगोन्मादिताय रोगोन्मादिताभ्याम् रोगोन्मादितेभ्यः
पञ्चमीरोगोन्मादितात् रोगोन्मादिताभ्याम् रोगोन्मादितेभ्यः
षष्ठीरोगोन्मादितस्य रोगोन्मादितयोः रोगोन्मादितानाम्
सप्तमीरोगोन्मादिते रोगोन्मादितयोः रोगोन्मादितेषु

समास रोगोन्मादित

अव्यय ॰रोगोन्मादितम् ॰रोगोन्मादितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria