Declension table of rogada

Deva

NeuterSingularDualPlural
Nominativerogadam rogade rogadāni
Vocativerogada rogade rogadāni
Accusativerogadam rogade rogadāni
Instrumentalrogadena rogadābhyām rogadaiḥ
Dativerogadāya rogadābhyām rogadebhyaḥ
Ablativerogadāt rogadābhyām rogadebhyaḥ
Genitiverogadasya rogadayoḥ rogadānām
Locativerogade rogadayoḥ rogadeṣu

Compound rogada -

Adverb -rogadam -rogadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria