Declension table of roṣaṇa

Deva

MasculineSingularDualPlural
Nominativeroṣaṇaḥ roṣaṇau roṣaṇāḥ
Vocativeroṣaṇa roṣaṇau roṣaṇāḥ
Accusativeroṣaṇam roṣaṇau roṣaṇān
Instrumentalroṣaṇena roṣaṇābhyām roṣaṇaiḥ roṣaṇebhiḥ
Dativeroṣaṇāya roṣaṇābhyām roṣaṇebhyaḥ
Ablativeroṣaṇāt roṣaṇābhyām roṣaṇebhyaḥ
Genitiveroṣaṇasya roṣaṇayoḥ roṣaṇānām
Locativeroṣaṇe roṣaṇayoḥ roṣaṇeṣu

Compound roṣaṇa -

Adverb -roṣaṇam -roṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria