Declension table of ?riśyapad

Deva

MasculineSingularDualPlural
Nominativeriśyapāt riśyapādau riśyapādaḥ
Vocativeriśyapāt riśyapādau riśyapādaḥ
Accusativeriśyapādam riśyapādau riśyapādaḥ
Instrumentalriśyapadā riśyapādbhyām riśyapādbhiḥ
Dativeriśyapade riśyapādbhyām riśyapādbhyaḥ
Ablativeriśyapadaḥ riśyapādbhyām riśyapādbhyaḥ
Genitiveriśyapadaḥ riśyapādoḥ riśyapādām
Locativeriśyapadi riśyapādoḥ riśyapātsu

Compound riśyapat -

Adverb -riśyapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria