सुबन्तावली ?रिश्यपद्

Roma

पुमान्एकद्विबहु
प्रथमारिश्यपात् रिश्यपादौ रिश्यपादः
सम्बोधनम्रिश्यपात् रिश्यपादौ रिश्यपादः
द्वितीयारिश्यपादम् रिश्यपादौ रिश्यपादः
तृतीयारिश्यपदा रिश्यपाद्भ्याम् रिश्यपाद्भिः
चतुर्थीरिश्यपदे रिश्यपाद्भ्याम् रिश्यपाद्भ्यः
पञ्चमीरिश्यपदः रिश्यपाद्भ्याम् रिश्यपाद्भ्यः
षष्ठीरिश्यपदः रिश्यपादोः रिश्यपादाम्
सप्तमीरिश्यपदि रिश्यपादोः रिश्यपात्सु

समास रिश्यपत्

अव्यय ॰रिश्यपत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria