Declension table of ?revatīhālānta

Deva

MasculineSingularDualPlural
Nominativerevatīhālāntaḥ revatīhālāntau revatīhālāntāḥ
Vocativerevatīhālānta revatīhālāntau revatīhālāntāḥ
Accusativerevatīhālāntam revatīhālāntau revatīhālāntān
Instrumentalrevatīhālāntena revatīhālāntābhyām revatīhālāntaiḥ revatīhālāntebhiḥ
Dativerevatīhālāntāya revatīhālāntābhyām revatīhālāntebhyaḥ
Ablativerevatīhālāntāt revatīhālāntābhyām revatīhālāntebhyaḥ
Genitiverevatīhālāntasya revatīhālāntayoḥ revatīhālāntānām
Locativerevatīhālānte revatīhālāntayoḥ revatīhālānteṣu

Compound revatīhālānta -

Adverb -revatīhālāntam -revatīhālāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria