सुबन्तावली ?रेवतीहालान्त

Roma

पुमान्एकद्विबहु
प्रथमारेवतीहालान्तः रेवतीहालान्तौ रेवतीहालान्ताः
सम्बोधनम्रेवतीहालान्त रेवतीहालान्तौ रेवतीहालान्ताः
द्वितीयारेवतीहालान्तम् रेवतीहालान्तौ रेवतीहालान्तान्
तृतीयारेवतीहालान्तेन रेवतीहालान्ताभ्याम् रेवतीहालान्तैः रेवतीहालान्तेभिः
चतुर्थीरेवतीहालान्ताय रेवतीहालान्ताभ्याम् रेवतीहालान्तेभ्यः
पञ्चमीरेवतीहालान्तात् रेवतीहालान्ताभ्याम् रेवतीहालान्तेभ्यः
षष्ठीरेवतीहालान्तस्य रेवतीहालान्तयोः रेवतीहालान्तानाम्
सप्तमीरेवतीहालान्ते रेवतीहालान्तयोः रेवतीहालान्तेषु

समास रेवतीहालान्त

अव्यय ॰रेवतीहालान्तम् ॰रेवतीहालान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria