Declension table of ?reṇudīkṣita

Deva

MasculineSingularDualPlural
Nominativereṇudīkṣitaḥ reṇudīkṣitau reṇudīkṣitāḥ
Vocativereṇudīkṣita reṇudīkṣitau reṇudīkṣitāḥ
Accusativereṇudīkṣitam reṇudīkṣitau reṇudīkṣitān
Instrumentalreṇudīkṣitena reṇudīkṣitābhyām reṇudīkṣitaiḥ reṇudīkṣitebhiḥ
Dativereṇudīkṣitāya reṇudīkṣitābhyām reṇudīkṣitebhyaḥ
Ablativereṇudīkṣitāt reṇudīkṣitābhyām reṇudīkṣitebhyaḥ
Genitivereṇudīkṣitasya reṇudīkṣitayoḥ reṇudīkṣitānām
Locativereṇudīkṣite reṇudīkṣitayoḥ reṇudīkṣiteṣu

Compound reṇudīkṣita -

Adverb -reṇudīkṣitam -reṇudīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria