सुबन्तावली ?रेणुदीक्षित

Roma

पुमान्एकद्विबहु
प्रथमारेणुदीक्षितः रेणुदीक्षितौ रेणुदीक्षिताः
सम्बोधनम्रेणुदीक्षित रेणुदीक्षितौ रेणुदीक्षिताः
द्वितीयारेणुदीक्षितम् रेणुदीक्षितौ रेणुदीक्षितान्
तृतीयारेणुदीक्षितेन रेणुदीक्षिताभ्याम् रेणुदीक्षितैः रेणुदीक्षितेभिः
चतुर्थीरेणुदीक्षिताय रेणुदीक्षिताभ्याम् रेणुदीक्षितेभ्यः
पञ्चमीरेणुदीक्षितात् रेणुदीक्षिताभ्याम् रेणुदीक्षितेभ्यः
षष्ठीरेणुदीक्षितस्य रेणुदीक्षितयोः रेणुदीक्षितानाम्
सप्तमीरेणुदीक्षिते रेणुदीक्षितयोः रेणुदीक्षितेषु

समास रेणुदीक्षित

अव्यय ॰रेणुदीक्षितम् ॰रेणुदीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria