Declension table of ?raśanāguṇāspada

Deva

NeuterSingularDualPlural
Nominativeraśanāguṇāspadam raśanāguṇāspade raśanāguṇāspadāni
Vocativeraśanāguṇāspada raśanāguṇāspade raśanāguṇāspadāni
Accusativeraśanāguṇāspadam raśanāguṇāspade raśanāguṇāspadāni
Instrumentalraśanāguṇāspadena raśanāguṇāspadābhyām raśanāguṇāspadaiḥ
Dativeraśanāguṇāspadāya raśanāguṇāspadābhyām raśanāguṇāspadebhyaḥ
Ablativeraśanāguṇāspadāt raśanāguṇāspadābhyām raśanāguṇāspadebhyaḥ
Genitiveraśanāguṇāspadasya raśanāguṇāspadayoḥ raśanāguṇāspadānām
Locativeraśanāguṇāspade raśanāguṇāspadayoḥ raśanāguṇāspadeṣu

Compound raśanāguṇāspada -

Adverb -raśanāguṇāspadam -raśanāguṇāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria