सुबन्तावली ?रशनागुणास्पद

Roma

नपुंसकम्एकद्विबहु
प्रथमारशनागुणास्पदम् रशनागुणास्पदे रशनागुणास्पदानि
सम्बोधनम्रशनागुणास्पद रशनागुणास्पदे रशनागुणास्पदानि
द्वितीयारशनागुणास्पदम् रशनागुणास्पदे रशनागुणास्पदानि
तृतीयारशनागुणास्पदेन रशनागुणास्पदाभ्याम् रशनागुणास्पदैः
चतुर्थीरशनागुणास्पदाय रशनागुणास्पदाभ्याम् रशनागुणास्पदेभ्यः
पञ्चमीरशनागुणास्पदात् रशनागुणास्पदाभ्याम् रशनागुणास्पदेभ्यः
षष्ठीरशनागुणास्पदस्य रशनागुणास्पदयोः रशनागुणास्पदानाम्
सप्तमीरशनागुणास्पदे रशनागुणास्पदयोः रशनागुणास्पदेषु

समास रशनागुणास्पद

अव्यय ॰रशनागुणास्पदम् ॰रशनागुणास्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria