Declension table of ?ratnaparvata

Deva

MasculineSingularDualPlural
Nominativeratnaparvataḥ ratnaparvatau ratnaparvatāḥ
Vocativeratnaparvata ratnaparvatau ratnaparvatāḥ
Accusativeratnaparvatam ratnaparvatau ratnaparvatān
Instrumentalratnaparvatena ratnaparvatābhyām ratnaparvataiḥ
Dativeratnaparvatāya ratnaparvatābhyām ratnaparvatebhyaḥ
Ablativeratnaparvatāt ratnaparvatābhyām ratnaparvatebhyaḥ
Genitiveratnaparvatasya ratnaparvatayoḥ ratnaparvatānām
Locativeratnaparvate ratnaparvatayoḥ ratnaparvateṣu

Compound ratnaparvata -

Adverb -ratnaparvatam -ratnaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria