सुबन्तावली ?रत्नपर्वत

Roma

पुमान्एकद्विबहु
प्रथमारत्नपर्वतः रत्नपर्वतौ रत्नपर्वताः
सम्बोधनम्रत्नपर्वत रत्नपर्वतौ रत्नपर्वताः
द्वितीयारत्नपर्वतम् रत्नपर्वतौ रत्नपर्वतान्
तृतीयारत्नपर्वतेन रत्नपर्वताभ्याम् रत्नपर्वतैः रत्नपर्वतेभिः
चतुर्थीरत्नपर्वताय रत्नपर्वताभ्याम् रत्नपर्वतेभ्यः
पञ्चमीरत्नपर्वतात् रत्नपर्वताभ्याम् रत्नपर्वतेभ्यः
षष्ठीरत्नपर्वतस्य रत्नपर्वतयोः रत्नपर्वतानाम्
सप्तमीरत्नपर्वते रत्नपर्वतयोः रत्नपर्वतेषु

समास रत्नपर्वत

अव्यय ॰रत्नपर्वतम् ॰रत्नपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria