Declension table of ?ratnalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeratnalakṣaṇam ratnalakṣaṇe ratnalakṣaṇāni
Vocativeratnalakṣaṇa ratnalakṣaṇe ratnalakṣaṇāni
Accusativeratnalakṣaṇam ratnalakṣaṇe ratnalakṣaṇāni
Instrumentalratnalakṣaṇena ratnalakṣaṇābhyām ratnalakṣaṇaiḥ
Dativeratnalakṣaṇāya ratnalakṣaṇābhyām ratnalakṣaṇebhyaḥ
Ablativeratnalakṣaṇāt ratnalakṣaṇābhyām ratnalakṣaṇebhyaḥ
Genitiveratnalakṣaṇasya ratnalakṣaṇayoḥ ratnalakṣaṇānām
Locativeratnalakṣaṇe ratnalakṣaṇayoḥ ratnalakṣaṇeṣu

Compound ratnalakṣaṇa -

Adverb -ratnalakṣaṇam -ratnalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria