सुबन्तावली ?रत्नलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमारत्नलक्षणम् रत्नलक्षणे रत्नलक्षणानि
सम्बोधनम्रत्नलक्षण रत्नलक्षणे रत्नलक्षणानि
द्वितीयारत्नलक्षणम् रत्नलक्षणे रत्नलक्षणानि
तृतीयारत्नलक्षणेन रत्नलक्षणाभ्याम् रत्नलक्षणैः
चतुर्थीरत्नलक्षणाय रत्नलक्षणाभ्याम् रत्नलक्षणेभ्यः
पञ्चमीरत्नलक्षणात् रत्नलक्षणाभ्याम् रत्नलक्षणेभ्यः
षष्ठीरत्नलक्षणस्य रत्नलक्षणयोः रत्नलक्षणानाम्
सप्तमीरत्नलक्षणे रत्नलक्षणयोः रत्नलक्षणेषु

समास रत्नलक्षण

अव्यय ॰रत्नलक्षणम् ॰रत्नलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria