Declension table of ?ratnānuviddha

Deva

MasculineSingularDualPlural
Nominativeratnānuviddhaḥ ratnānuviddhau ratnānuviddhāḥ
Vocativeratnānuviddha ratnānuviddhau ratnānuviddhāḥ
Accusativeratnānuviddham ratnānuviddhau ratnānuviddhān
Instrumentalratnānuviddhena ratnānuviddhābhyām ratnānuviddhaiḥ ratnānuviddhebhiḥ
Dativeratnānuviddhāya ratnānuviddhābhyām ratnānuviddhebhyaḥ
Ablativeratnānuviddhāt ratnānuviddhābhyām ratnānuviddhebhyaḥ
Genitiveratnānuviddhasya ratnānuviddhayoḥ ratnānuviddhānām
Locativeratnānuviddhe ratnānuviddhayoḥ ratnānuviddheṣu

Compound ratnānuviddha -

Adverb -ratnānuviddham -ratnānuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria