सुबन्तावली ?रत्नानुविद्ध

Roma

पुमान्एकद्विबहु
प्रथमारत्नानुविद्धः रत्नानुविद्धौ रत्नानुविद्धाः
सम्बोधनम्रत्नानुविद्ध रत्नानुविद्धौ रत्नानुविद्धाः
द्वितीयारत्नानुविद्धम् रत्नानुविद्धौ रत्नानुविद्धान्
तृतीयारत्नानुविद्धेन रत्नानुविद्धाभ्याम् रत्नानुविद्धैः रत्नानुविद्धेभिः
चतुर्थीरत्नानुविद्धाय रत्नानुविद्धाभ्याम् रत्नानुविद्धेभ्यः
पञ्चमीरत्नानुविद्धात् रत्नानुविद्धाभ्याम् रत्नानुविद्धेभ्यः
षष्ठीरत्नानुविद्धस्य रत्नानुविद्धयोः रत्नानुविद्धानाम्
सप्तमीरत्नानुविद्धे रत्नानुविद्धयोः रत्नानुविद्धेषु

समास रत्नानुविद्ध

अव्यय ॰रत्नानुविद्धम् ॰रत्नानुविद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria