Declension table of ?ratnākarapaddhati

Deva

FeminineSingularDualPlural
Nominativeratnākarapaddhatiḥ ratnākarapaddhatī ratnākarapaddhatayaḥ
Vocativeratnākarapaddhate ratnākarapaddhatī ratnākarapaddhatayaḥ
Accusativeratnākarapaddhatim ratnākarapaddhatī ratnākarapaddhatīḥ
Instrumentalratnākarapaddhatyā ratnākarapaddhatibhyām ratnākarapaddhatibhiḥ
Dativeratnākarapaddhatyai ratnākarapaddhataye ratnākarapaddhatibhyām ratnākarapaddhatibhyaḥ
Ablativeratnākarapaddhatyāḥ ratnākarapaddhateḥ ratnākarapaddhatibhyām ratnākarapaddhatibhyaḥ
Genitiveratnākarapaddhatyāḥ ratnākarapaddhateḥ ratnākarapaddhatyoḥ ratnākarapaddhatīnām
Locativeratnākarapaddhatyām ratnākarapaddhatau ratnākarapaddhatyoḥ ratnākarapaddhatiṣu

Compound ratnākarapaddhati -

Adverb -ratnākarapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria