सुबन्तावली ?रत्नाकरपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमारत्नाकरपद्धतिः रत्नाकरपद्धती रत्नाकरपद्धतयः
सम्बोधनम्रत्नाकरपद्धते रत्नाकरपद्धती रत्नाकरपद्धतयः
द्वितीयारत्नाकरपद्धतिम् रत्नाकरपद्धती रत्नाकरपद्धतीः
तृतीयारत्नाकरपद्धत्या रत्नाकरपद्धतिभ्याम् रत्नाकरपद्धतिभिः
चतुर्थीरत्नाकरपद्धत्यै रत्नाकरपद्धतये रत्नाकरपद्धतिभ्याम् रत्नाकरपद्धतिभ्यः
पञ्चमीरत्नाकरपद्धत्याः रत्नाकरपद्धतेः रत्नाकरपद्धतिभ्याम् रत्नाकरपद्धतिभ्यः
षष्ठीरत्नाकरपद्धत्याः रत्नाकरपद्धतेः रत्नाकरपद्धत्योः रत्नाकरपद्धतीनाम्
सप्तमीरत्नाकरपद्धत्याम् रत्नाकरपद्धतौ रत्नाकरपद्धत्योः रत्नाकरपद्धतिषु

समास रत्नाकरपद्धति

अव्यय ॰रत्नाकरपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria