Declension table of ?ratnākaramekhalā

Deva

FeminineSingularDualPlural
Nominativeratnākaramekhalā ratnākaramekhale ratnākaramekhalāḥ
Vocativeratnākaramekhale ratnākaramekhale ratnākaramekhalāḥ
Accusativeratnākaramekhalām ratnākaramekhale ratnākaramekhalāḥ
Instrumentalratnākaramekhalayā ratnākaramekhalābhyām ratnākaramekhalābhiḥ
Dativeratnākaramekhalāyai ratnākaramekhalābhyām ratnākaramekhalābhyaḥ
Ablativeratnākaramekhalāyāḥ ratnākaramekhalābhyām ratnākaramekhalābhyaḥ
Genitiveratnākaramekhalāyāḥ ratnākaramekhalayoḥ ratnākaramekhalānām
Locativeratnākaramekhalāyām ratnākaramekhalayoḥ ratnākaramekhalāsu

Adverb -ratnākaramekhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria