सुबन्तावली ?रत्नाकरमेखला

Roma

स्त्रीएकद्विबहु
प्रथमारत्नाकरमेखला रत्नाकरमेखले रत्नाकरमेखलाः
सम्बोधनम्रत्नाकरमेखले रत्नाकरमेखले रत्नाकरमेखलाः
द्वितीयारत्नाकरमेखलाम् रत्नाकरमेखले रत्नाकरमेखलाः
तृतीयारत्नाकरमेखलया रत्नाकरमेखलाभ्याम् रत्नाकरमेखलाभिः
चतुर्थीरत्नाकरमेखलायै रत्नाकरमेखलाभ्याम् रत्नाकरमेखलाभ्यः
पञ्चमीरत्नाकरमेखलायाः रत्नाकरमेखलाभ्याम् रत्नाकरमेखलाभ्यः
षष्ठीरत्नाकरमेखलायाः रत्नाकरमेखलयोः रत्नाकरमेखलानाम्
सप्तमीरत्नाकरमेखलायाम् रत्नाकरमेखलयोः रत्नाकरमेखलासु

अव्यय ॰रत्नाकरमेखलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria