Declension table of ?ratnākarāyita

Deva

MasculineSingularDualPlural
Nominativeratnākarāyitaḥ ratnākarāyitau ratnākarāyitāḥ
Vocativeratnākarāyita ratnākarāyitau ratnākarāyitāḥ
Accusativeratnākarāyitam ratnākarāyitau ratnākarāyitān
Instrumentalratnākarāyitena ratnākarāyitābhyām ratnākarāyitaiḥ ratnākarāyitebhiḥ
Dativeratnākarāyitāya ratnākarāyitābhyām ratnākarāyitebhyaḥ
Ablativeratnākarāyitāt ratnākarāyitābhyām ratnākarāyitebhyaḥ
Genitiveratnākarāyitasya ratnākarāyitayoḥ ratnākarāyitānām
Locativeratnākarāyite ratnākarāyitayoḥ ratnākarāyiteṣu

Compound ratnākarāyita -

Adverb -ratnākarāyitam -ratnākarāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria