सुबन्तावली ?रत्नाकरायित

Roma

पुमान्एकद्विबहु
प्रथमारत्नाकरायितः रत्नाकरायितौ रत्नाकरायिताः
सम्बोधनम्रत्नाकरायित रत्नाकरायितौ रत्नाकरायिताः
द्वितीयारत्नाकरायितम् रत्नाकरायितौ रत्नाकरायितान्
तृतीयारत्नाकरायितेन रत्नाकरायिताभ्याम् रत्नाकरायितैः रत्नाकरायितेभिः
चतुर्थीरत्नाकरायिताय रत्नाकरायिताभ्याम् रत्नाकरायितेभ्यः
पञ्चमीरत्नाकरायितात् रत्नाकरायिताभ्याम् रत्नाकरायितेभ्यः
षष्ठीरत्नाकरायितस्य रत्नाकरायितयोः रत्नाकरायितानाम्
सप्तमीरत्नाकरायिते रत्नाकरायितयोः रत्नाकरायितेषु

समास रत्नाकरायित

अव्यय ॰रत्नाकरायितम् ॰रत्नाकरायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria