Declension table of ?raticaraṇasamantasvara

Deva

MasculineSingularDualPlural
Nominativeraticaraṇasamantasvaraḥ raticaraṇasamantasvarau raticaraṇasamantasvarāḥ
Vocativeraticaraṇasamantasvara raticaraṇasamantasvarau raticaraṇasamantasvarāḥ
Accusativeraticaraṇasamantasvaram raticaraṇasamantasvarau raticaraṇasamantasvarān
Instrumentalraticaraṇasamantasvareṇa raticaraṇasamantasvarābhyām raticaraṇasamantasvaraiḥ raticaraṇasamantasvarebhiḥ
Dativeraticaraṇasamantasvarāya raticaraṇasamantasvarābhyām raticaraṇasamantasvarebhyaḥ
Ablativeraticaraṇasamantasvarāt raticaraṇasamantasvarābhyām raticaraṇasamantasvarebhyaḥ
Genitiveraticaraṇasamantasvarasya raticaraṇasamantasvarayoḥ raticaraṇasamantasvarāṇām
Locativeraticaraṇasamantasvare raticaraṇasamantasvarayoḥ raticaraṇasamantasvareṣu

Compound raticaraṇasamantasvara -

Adverb -raticaraṇasamantasvaram -raticaraṇasamantasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria