सुबन्तावली ?रतिचरणसमन्तस्वर

Roma

पुमान्एकद्विबहु
प्रथमारतिचरणसमन्तस्वरः रतिचरणसमन्तस्वरौ रतिचरणसमन्तस्वराः
सम्बोधनम्रतिचरणसमन्तस्वर रतिचरणसमन्तस्वरौ रतिचरणसमन्तस्वराः
द्वितीयारतिचरणसमन्तस्वरम् रतिचरणसमन्तस्वरौ रतिचरणसमन्तस्वरान्
तृतीयारतिचरणसमन्तस्वरेण रतिचरणसमन्तस्वराभ्याम् रतिचरणसमन्तस्वरैः रतिचरणसमन्तस्वरेभिः
चतुर्थीरतिचरणसमन्तस्वराय रतिचरणसमन्तस्वराभ्याम् रतिचरणसमन्तस्वरेभ्यः
पञ्चमीरतिचरणसमन्तस्वरात् रतिचरणसमन्तस्वराभ्याम् रतिचरणसमन्तस्वरेभ्यः
षष्ठीरतिचरणसमन्तस्वरस्य रतिचरणसमन्तस्वरयोः रतिचरणसमन्तस्वराणाम्
सप्तमीरतिचरणसमन्तस्वरे रतिचरणसमन्तस्वरयोः रतिचरणसमन्तस्वरेषु

समास रतिचरणसमन्तस्वर

अव्यय ॰रतिचरणसमन्तस्वरम् ॰रतिचरणसमन्तस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria