Declension table of ?rathavāhaka

Deva

MasculineSingularDualPlural
Nominativerathavāhakaḥ rathavāhakau rathavāhakāḥ
Vocativerathavāhaka rathavāhakau rathavāhakāḥ
Accusativerathavāhakam rathavāhakau rathavāhakān
Instrumentalrathavāhakena rathavāhakābhyām rathavāhakaiḥ rathavāhakebhiḥ
Dativerathavāhakāya rathavāhakābhyām rathavāhakebhyaḥ
Ablativerathavāhakāt rathavāhakābhyām rathavāhakebhyaḥ
Genitiverathavāhakasya rathavāhakayoḥ rathavāhakānām
Locativerathavāhake rathavāhakayoḥ rathavāhakeṣu

Compound rathavāhaka -

Adverb -rathavāhakam -rathavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria