सुबन्तावली ?रथवाहक

Roma

पुमान्एकद्विबहु
प्रथमारथवाहकः रथवाहकौ रथवाहकाः
सम्बोधनम्रथवाहक रथवाहकौ रथवाहकाः
द्वितीयारथवाहकम् रथवाहकौ रथवाहकान्
तृतीयारथवाहकेन रथवाहकाभ्याम् रथवाहकैः रथवाहकेभिः
चतुर्थीरथवाहकाय रथवाहकाभ्याम् रथवाहकेभ्यः
पञ्चमीरथवाहकात् रथवाहकाभ्याम् रथवाहकेभ्यः
षष्ठीरथवाहकस्य रथवाहकयोः रथवाहकानाम्
सप्तमीरथवाहके रथवाहकयोः रथवाहकेषु

समास रथवाहक

अव्यय ॰रथवाहकम् ॰रथवाहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria