Declension table of ?rathasvana

Deva

MasculineSingularDualPlural
Nominativerathasvanaḥ rathasvanau rathasvanāḥ
Vocativerathasvana rathasvanau rathasvanāḥ
Accusativerathasvanam rathasvanau rathasvanān
Instrumentalrathasvanena rathasvanābhyām rathasvanaiḥ rathasvanebhiḥ
Dativerathasvanāya rathasvanābhyām rathasvanebhyaḥ
Ablativerathasvanāt rathasvanābhyām rathasvanebhyaḥ
Genitiverathasvanasya rathasvanayoḥ rathasvanānām
Locativerathasvane rathasvanayoḥ rathasvaneṣu

Compound rathasvana -

Adverb -rathasvanam -rathasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria