सुबन्तावली ?रथस्वन

Roma

पुमान्एकद्विबहु
प्रथमारथस्वनः रथस्वनौ रथस्वनाः
सम्बोधनम्रथस्वन रथस्वनौ रथस्वनाः
द्वितीयारथस्वनम् रथस्वनौ रथस्वनान्
तृतीयारथस्वनेन रथस्वनाभ्याम् रथस्वनैः रथस्वनेभिः
चतुर्थीरथस्वनाय रथस्वनाभ्याम् रथस्वनेभ्यः
पञ्चमीरथस्वनात् रथस्वनाभ्याम् रथस्वनेभ्यः
षष्ठीरथस्वनस्य रथस्वनयोः रथस्वनानाम्
सप्तमीरथस्वने रथस्वनयोः रथस्वनेषु

समास रथस्वन

अव्यय ॰रथस्वनम् ॰रथस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria