Declension table of ?rathasaptamīvrata

Deva

NeuterSingularDualPlural
Nominativerathasaptamīvratam rathasaptamīvrate rathasaptamīvratāni
Vocativerathasaptamīvrata rathasaptamīvrate rathasaptamīvratāni
Accusativerathasaptamīvratam rathasaptamīvrate rathasaptamīvratāni
Instrumentalrathasaptamīvratena rathasaptamīvratābhyām rathasaptamīvrataiḥ
Dativerathasaptamīvratāya rathasaptamīvratābhyām rathasaptamīvratebhyaḥ
Ablativerathasaptamīvratāt rathasaptamīvratābhyām rathasaptamīvratebhyaḥ
Genitiverathasaptamīvratasya rathasaptamīvratayoḥ rathasaptamīvratānām
Locativerathasaptamīvrate rathasaptamīvratayoḥ rathasaptamīvrateṣu

Compound rathasaptamīvrata -

Adverb -rathasaptamīvratam -rathasaptamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria