सुबन्तावली ?रथसप्तमीव्रतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | रथसप्तमीव्रतम् | रथसप्तमीव्रते | रथसप्तमीव्रतानि |
सम्बोधनम् | रथसप्तमीव्रत | रथसप्तमीव्रते | रथसप्तमीव्रतानि |
द्वितीया | रथसप्तमीव्रतम् | रथसप्तमीव्रते | रथसप्तमीव्रतानि |
तृतीया | रथसप्तमीव्रतेन | रथसप्तमीव्रताभ्याम् | रथसप्तमीव्रतैः |
चतुर्थी | रथसप्तमीव्रताय | रथसप्तमीव्रताभ्याम् | रथसप्तमीव्रतेभ्यः |
पञ्चमी | रथसप्तमीव्रतात् | रथसप्तमीव्रताभ्याम् | रथसप्तमीव्रतेभ्यः |
षष्ठी | रथसप्तमीव्रतस्य | रथसप्तमीव्रतयोः | रथसप्तमीव्रतानाम् |
सप्तमी | रथसप्तमीव्रते | रथसप्तमीव्रतयोः | रथसप्तमीव्रतेषु |