Declension table of ?rathaparyāya

Deva

MasculineSingularDualPlural
Nominativerathaparyāyaḥ rathaparyāyau rathaparyāyāḥ
Vocativerathaparyāya rathaparyāyau rathaparyāyāḥ
Accusativerathaparyāyam rathaparyāyau rathaparyāyān
Instrumentalrathaparyāyeṇa rathaparyāyābhyām rathaparyāyaiḥ rathaparyāyebhiḥ
Dativerathaparyāyāya rathaparyāyābhyām rathaparyāyebhyaḥ
Ablativerathaparyāyāt rathaparyāyābhyām rathaparyāyebhyaḥ
Genitiverathaparyāyasya rathaparyāyayoḥ rathaparyāyāṇām
Locativerathaparyāye rathaparyāyayoḥ rathaparyāyeṣu

Compound rathaparyāya -

Adverb -rathaparyāyam -rathaparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria