सुबन्तावली ?रथपर्याय

Roma

पुमान्एकद्विबहु
प्रथमारथपर्यायः रथपर्यायौ रथपर्यायाः
सम्बोधनम्रथपर्याय रथपर्यायौ रथपर्यायाः
द्वितीयारथपर्यायम् रथपर्यायौ रथपर्यायान्
तृतीयारथपर्यायेण रथपर्यायाभ्याम् रथपर्यायैः रथपर्यायेभिः
चतुर्थीरथपर्यायाय रथपर्यायाभ्याम् रथपर्यायेभ्यः
पञ्चमीरथपर्यायात् रथपर्यायाभ्याम् रथपर्यायेभ्यः
षष्ठीरथपर्यायस्य रथपर्याययोः रथपर्यायाणाम्
सप्तमीरथपर्याये रथपर्याययोः रथपर्यायेषु

समास रथपर्याय

अव्यय ॰रथपर्यायम् ॰रथपर्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria