Declension table of ?rathakrānta

Deva

NeuterSingularDualPlural
Nominativerathakrāntam rathakrānte rathakrāntāni
Vocativerathakrānta rathakrānte rathakrāntāni
Accusativerathakrāntam rathakrānte rathakrāntāni
Instrumentalrathakrāntena rathakrāntābhyām rathakrāntaiḥ
Dativerathakrāntāya rathakrāntābhyām rathakrāntebhyaḥ
Ablativerathakrāntāt rathakrāntābhyām rathakrāntebhyaḥ
Genitiverathakrāntasya rathakrāntayoḥ rathakrāntānām
Locativerathakrānte rathakrāntayoḥ rathakrānteṣu

Compound rathakrānta -

Adverb -rathakrāntam -rathakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria